Lord Shiva Quotes in Hindi
- When Shiva beats his DAMRU DAM DAM- Evil Shakes and the Wise Awakes.
- He is all and everything. He is the universe.
- Both the eyes are one-sided. To get the perfect balance, you need Shiv Ji's third eye.
- Shiva is just born out of reverberation. ...
- When the world puts you in trouble.
रोया नहीं कभी शिव भक्ति मे शिव चरणों का मुझे रोग लगा |
मैं और मेरे भोलेनाथ दोनों ही भुलक्कड़ है,
वो मेरी गलतियाँ भूल जाते है और मैं उनकी मेहरबानियाँ ||
महाकाल वो है जो नहीं है, और जो नहीं है वो महाकाल है ||
कण कण में महादेव हैं बसते, जब से ये स्वीकारा है हमने..!!
पल में बदल दे सृष्टि को, वो महाकाल हैं..!!
वो काल भी क्या करेगा महाकाल के आगे..!!
वो मौत देखकर भी हँसते हैं, जिनके मन में महाकाल बसते हैं..!!
तीन लोक बसती मे बसा कर, आप रहे बीराने मे..!!
परन्तु शम्भू नाथ की पञ्चरत्नं स्तुति अद्भुत परिणाम देने वाली है कियुँकि इसकी रचना भगवान श्री कृष्ण जी ने की है | इसका पाठ जरूर करें |
॥ श्री शिव पञ्चरत्न स्तुती शिव महापुराणे ॥
श्रीकृष्ण उवाच
मत्तसिन्धुरमस्तकोपरि नृत्यमानपदाम्बुजम् ।
भक्तचिन्तितसिद्धिदानविचक्षणं कमलेक्षणम् ।
भुक्तिमुक्तिफलप्रदं भवपद्मजाऽच्युतपूजितम् ।
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ १॥
वित्तदप्रियमर्चितं कृतकृच्छ्रतीव्रतपश्चरैः ।
मुक्तिकामिभिराश्रितैर्मुनिभिर्दृढामलभक्तिभिः ।
मुक्तिदं निजपादपङ्कजसक्तमानसयोगिनाम् ।
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ २॥
कृत्तदक्षमखाधिपं वरवीरभद्रगणेन वै ।
यक्षराक्षसमर्त्यकिन्नरदेवपन्नगवन्दितम् ।
रक्तभुग्गणनाथहृद्भ्रमराञ्चिताङ्घ्रिसरोरुहम् ।
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ३॥
नक्तनाथकलाधरं नगजापयोधरनीरजा-
लिप्तचन्दनपङ्ककुङ्कुमपङ्किलामलविग्रहम् ।
शक्तिमन्तमशेषसृष्टिविधायकं सकलप्रभुम् ।
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ४॥
रक्तनीरजतुल्यपादपयोजसन्मणिनूपुरम् ।
पत्तनत्रयदेहपाटनपङ्कजाक्षशिलीमुखम् ।
वित्तशैलशरासनं पृथुशिञ्जिनीकृततक्षकम् ।
कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ५॥
॥ फलश्रुतिः॥
यः पठेच्च दिने दिने स्तवपञ्चरत्नमुमापतेः ।
प्रातरेव मया कृतं निखिलाघतूलमहानलम् ।
तस्य पुत्रकलत्रमित्रधनानि सन्तु कृपाबलात् ।
ते महेश्वर शङ्कराखिल विश्वनायक शाश्वत ॥ ६॥
॥ इति श्रीशिवमहापुराणे च्युतपुरीमाहात्म्ये श्रीकृष्ण कृत श्रीशिवपञ्चरत्नस्तुतिः सम्पूर्णम् ॥